Thứ Hai, 11 tháng 5, 2020

SHURANGAMA MANTRA-Sanskrit


Thần Chú Thủ Lăng Nghiêm Sanskrit

SHURANGAMA MANTRA




PART I:

1.Namo satata sugataya arhate samyak-sambuddhasya


2.Satata buddha koti usnisam


3.Namo sarva buddha bodhisattve-bhyah


4.Namo saptanam samyak-sambuddha koti-nam


5.Sa sravaka samgha-nam


6.Namo loke arhata-nam


7.Namo srota-apanna-nam


8.Namo sakrdagami-nam


9.Namo loke samyak-gata-nam


10.Samyak-prati-panna-nam


11.Namo deva-rsi-nam


12.Namo siddhya-vidya-dhara-rsi-nam


13. Sapa-anu graha-saha-samartha-nam


14.Namo brahma-ne


15.Namo indra-ya


16.Namo Bhagavate rudra-ya uma-pati saheyaya

17.Namo Bhagavate narayana-ya panca maha-mudra

18.Namas-krtaya
19.Namo Bhagavate maha-kala-ya
20.Tripura-nagara
21.Vidra-pana-karaya

22. Adhi-mukti
23.Smasana-nivasini
24.Matr-gana
25.Namas-krtaya
26.Namo Bhagavate tathagata kulaya
27.Namo padma kulaya
28.Namo vajra kulaya
29.Namo mani kulaya


30.Namo gaja kulaya
31.Namo Bhagavate drdha-sura-sena pra-harana-rajaya
32.Tathagata-ya
33.Namo Bhagavate amitabha-ya


34.Tathagata-ya arhate samyak-sambuddha-ya
35.Namo Bhagavate aksobhya-ya


36.Tathagata-ya arhate samyak-sambuddha-ya
37.Namo Bhagavate bhaisajya-guru vaidurya prabha raja-ya
38.Tathagata-ya arhate samyak-sambuddha-ya
39.Namo Bhagavate sam-puspita salendra raja-ya


40.Tathagata-ya arhate samyak-sambuddha-ya
41.Namo Bhagavate sakyamuni-ye
42.Tathagata-ya arhate samyak-sambuddha-ya
43.Namo Bhagavate ratna ketu raja-ya
44.Tathagata-ya arhate samyak-sambuddha-ya


45.Tebhyo namas-krtva idam Bhagavanas tathagata usnisam
46.Sitata-patram
47.Namo apa-rajitam prati-yangiram
48.Sarva bhuta graha nigrahaka kara-hani
49.Para vidya chedanim
50.Akala mri-tyu pari traya-na kari


51.Sarva bandhana moksani
52.Sarva dusza duh-svapna nivarani


53.Catura-sitinam graha saha-sranam vidhvam-sana kari
54.Asza vimsatinam naksa-tranam pra-sadana kari
55.Aszanam maha-graha-nam vi-dhvam-sana kari
56.Sarva satru nivaranam
57.Ghoram duh-sva-pnam ca nasani
58.Visa, sastra, agni, udaka, ranam


59.Apara-jita ghora maha-bala canda, maha-dipta maha-teja
60.Maha-sveta-jvala maha-bala pandara-vasini arya-tara


61.Bhri-kuzi ce va vijaya vajra-maletih
62.Vi-sruta padmakah vajra-jihvah ca mala ce va aparajita vajra-dandah
63.Visala ca santa, sveteva pujita sauma-rupah, maha-sveta arya-tara
64.Maha-bala apara vajra-samkala ce va vajra-kaumari kulam-dhari
65.Vajra-hasta ca vidya


66.Kan-cana mallikah kusum-bhaka ratna
67.Vairocana kuliya-ya artha usnisa
68.Vi-jrmbha mani ca vajra-kanaka prabha-locana


69.Vajra-tundi ca sveta ca kamala-ksah siasi-prabha

70.ity-iti mudra ganah sarve raksam kurvantu iman mama asya

(PART II):


71.Om rsi-gana pra-sastas tathagata usnisa
72.Hum trum jambhana
73.Hum trum stambhana
74.Hum trum para-vidya sam-bhaksana kara
75.Hum trum sarva dusza-nam stambhana kara
76.Hum trum sarva yaksa raksasa grahanam vi-dhvam-sana kara
77.Hum trum catura-siti-nam graha saha-sra-nam vi-dhvam-sana kara
78.Hum trum asza-vimsati-nam naksatra-nam pra-sadana kara
79.Hum trum asza-nam maha-graha-nam vi-dhvam-sana kara
80.Hum trum raksa raksa mam
81.Bhagavans tathagata usnisa
82.Praty-angire maha-sahasra bhuje sahasra-sirse koti-siata sahasra netre  
83.Abhede jvalita-zazaka maha-vajrodara tri-bhuvana mandala  
84.Om svastir bhavatu mama iman mama-sya  

(PART III):

85.Raja-bhayah cora-bhayah agni-bhayah udaka-bhayah visa-bhayah siastra-bhayah

86.Para-cakra-bhayah dur-bhiksa-bhayah asiani-bhayah akala-mrityu-bhayah
87.Dharani bhumi kampaka pata-bhayah ulaka-pata-bhayah raja-danda-bhayah
88.Naga-bhayah vidyud-bhayah suparna-bhayah
89.Yaksa-grahah raksasi-grahah preta-grahah pisaca-grahah bhuta-grahah
90.Kumbhanda-grahah putana-grahah kaza-putana-grahah
91.Skanda-grahah apa-smara-grahah unmada-grahah chaya-grahah revati-grahah

92.Jata-a-harinam garbha-a-harinam rudhira-a-harinam mamsa-a-harinam
93.Medha-a-harinam majja-a-harinam jata-a-harinim jivita-a-harinam pita-a-harinam
94.Vanta-a-harinam asucya-a-harinim citta-a-harinim
95.Te-sam sarve-sam sarva-graha-nam vidyam chedayami kilayami
96.Pari-vrajaka kritam vidyam chedayami kilayami
97.Dakini-kritam vidyam chedayami kilayami
98.Maha-pasupati rudra-kritam vidyam chedayami kilayami  
99.Narayana-kritam vidyam chedayami kilayami  
100.Tattva-garuda kritam vidyam chedayami kilayami
101.Maha-kala-matri gana-kritam vidyam chedayami kilayami

102.Kapalika kritam vidyam chedayami kilayami
103.Jaya-kara madhu-kara sarva artha sadhaka kritam vidyam chedayami kilayami
104.Catur-bhagini kritam vidyam chedayami kilayami
105.Bhri-ngi-rizi nandike-svara gana-pati sahaya kritam vidyam chedayami kilayami
106.Nagna-sramana kritam vidyam chedayami kilayami
107.Arhanta kritam vidyam chedayami kilayami
108.Vita-raga kritam vidyam chedayami kilayami
109.Vajra-pani guhya guhya-kadhi-pati kritam vidyam chedayami kilayami
110.Raksa mam Bhagavan iman mama-sya

(PART IV):

111.Bhagavans tathagata usnisa sitata-patra namo-stute
112.Asita na-la-rka prabha sphuza vi-kas sitata-patre
113.Jvala jvala, dara dara, bhidara bhidara, chida chida
114.Hum hum phat phat phat phat phat svaha hehe phat
115.Amogha-ya phat apratihata phat
116.Vara-prada phat ssura-vidrapaka phat
117.Sarva deve-bhyah phat, sarva nage-bhyah phat
118.Sarva yakse-bhyah phat, sarva gandharve-bhyah phat
119.Sarva asure-bhyah phat, sarva garude-bhyah phat
120.Sarva kimnare-bhyah phat, sarva mahorage-bhyah phat
121.Sarva raksase-bhyah phat, sarva bhute-bhyah phat
122.Sarva pisace-bhyah phat, sarva kumbhande-bhyah phat
123.Sarva manusye-bhyah phat, sarva amanusye-bhyah phat
124.Sarva putane-bhyah phat, sarva kaza-putane-bhyah phat
125.Sarva dur-langhite-bhyah phat, sarva dus-preksite-bhyah phat
126.Sarva jvare-bhyah phat, sarva apasmare-bhyah phat
127.Sarva sramane-bhyah phat, sarva tiri-thike-bhyah phat
128.Sarva utmadake-bhyah phat, sarva vidya raja-carye-bhyah phat

129.Jaya kara madhu kara sarva artha sadhake-bhyah phat)
130.Vidya acarye-bhyah phat, catur-bhagini-bhyah phat
131.Vajra kaumari kulam dhari vidya raje-bhyah phat, maha praty-angire-bhyah phat
132.Vajra samkara-ya praty-angira rajaya phat
133.Maha-kala-ya maha-matri-gana namas-kritaya phat
134.Visnavi-ye phat, brahmani-ye phat
135.Agni-ye phat, maha-kali-ye phat
136.Kala-dandi-ye phat, indra-ye phat, matre-ye phat
137.Raudri-ye phat, camundi-ye phat
138.Kala-ratri-ye phat, kapali-ye phat
139.Adhi-muktaka smasana vasiniye phat
140.Ye-ke-citta, sattva-asya mama iman mama-asya


PART V:

141.Dusza-citta, papa-citta, raudra-citta, vi-dvesa-citta, amitri-citta
142.Ut-pada-yanti kila-yanti mantra-yanti japanti juhanti
143.Oja-aharah garbha-aharah rudhira-aharah vasa-aharah

144.Majja-aharah jata-aharah jivita-aharah balya-aharah
145.Malya-aharah gandha-aharah puspa-aharah phala-aharah sasya-aharah

146.Papa-citta, dusza-citta, raudra-citta
147.Yaksa-grahah, raksasa-grahah, preta-grahah, pisaca-grahah
148.Bhuta-grahah, Kumbhanda-grahah, skanda-grahah, unmada-grahah
149.Chaya-grahah, apa-smara-grahah, daka-dakini-grahah, revati-grahah
150.Jamika-grahah, sakuni-grahah, raudra-matri-nandika-grahah, alamba-grahah
151.Hanu kantha-pani-grahah
152.Jvarah eka-hikah dvaiti-yakah traiti-yakah catur-thakah
153.Nitya-jvarah visama-jvarah vati-kah paitti-kah slai-smi-kah
154.Sam-nipati-kah sarva-jvarah siro-hrathi
155.Ardha-ava-badha-kah badha-aroca-kah
156.Aksi-rogam mukha-rogam hrid-rogam gala-graham karna-sulam danta-sulam
157.Hridaya-sulam marman-sulam parsva-sulam priszha-sulam udara-sulam kazi-sulam
158.Vasti-sulam uru-sulam nakha-sulam hasta-sulam
159.Pada-sulam sarva-anga-pratyanga-sulam
160.Bhuta vetada dakini jvarah dadrukah kanduh kizi bhah-lutah vaisarpah-loha lingah
161.Siastra-sana-gara visa-yoga agne udaka mara vaira kantara akala-mrityo
162.Tri-yambuka trai-laza vriscika sarpa nakula simha vyaghra riksa taraksa mara

163.Jivis te-sam sarve-sam
164.Sitata-patra maha vajro-snisam, maha-praty-angiram
165.Yavad-dva-dasa yojana abhy-anta-rena sima bandham karomi
166.Vidya-bandham karomi, tejo-bandham karomi para-vidya-bandham karomi

167.Tadyatha
168.OM ANALE VISADE VIRA VAJRA-DHARE BANDHA BANDHANI VAJRA-PANI PHAT HUM TRUM PHAT SVAHA.

----------




   






Không có nhận xét nào:

Đăng nhận xét